Original

शशश्चाशु विनिर्भिद्य मण्डलं शशिनोऽपतत् ।विपरीतस्तदा राजंस्तस्मिन्नुत्पातलक्षणे ॥ १८ ॥

Segmented

शशः च आशु विनिर्भिद्य मण्डलम् शशिनो ऽपतत् विपरीतः तदा राजन् तस्मिन् उत्पात-लक्षणे

Analysis

Word Lemma Parse
शशः शश pos=n,g=m,c=1,n=s
pos=i
आशु आशु pos=i
विनिर्भिद्य विनिर्भिद् pos=vi
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
शशिनो शशिन् pos=n,g=m,c=6,n=s
ऽपतत् पत् pos=v,p=3,n=s,l=lan
विपरीतः विपरीत pos=a,g=m,c=1,n=s
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
उत्पात उत्पात pos=n,comp=y
लक्षणे लक्षण pos=n,g=n,c=7,n=s