Original

मुमुचुश्चास्रमत्युष्णं दुःखशोकसमन्विताः ।सप्तर्षयो जातभयास्तथा देवर्षयोऽपि च ॥ १७ ॥

Segmented

मुमुचुः च अश्रम् अति उष्णम् दुःख-शोक-समन्विताः सप्तर्षयो जात-भयाः तथा देवर्षयो ऽपि च

Analysis

Word Lemma Parse
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
pos=i
अश्रम् अस्र pos=n,g=n,c=2,n=s
अति अति pos=i
उष्णम् उष्ण pos=a,g=n,c=2,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p
सप्तर्षयो सप्तर्षि pos=n,g=m,c=1,n=p
जात जन् pos=va,comp=y,f=part
भयाः भय pos=n,g=m,c=1,n=p
तथा तथा pos=i
देवर्षयो देवर्षि pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
pos=i