Original

उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः ।वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः ॥ १६ ॥

Segmented

उल्काः च जघ्निरे सूर्यम् विकीर्यन्त्यः समन्ततः वेपथुः च अभवत् राजन् कैलासस्य महा-गिरेः

Analysis

Word Lemma Parse
उल्काः उल्का pos=n,g=f,c=1,n=p
pos=i
जघ्निरे हन् pos=v,p=3,n=p,l=lit
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
विकीर्यन्त्यः विकृ pos=va,g=f,c=1,n=p,f=part
समन्ततः समन्ततः pos=i
वेपथुः वेपथु pos=n,g=m,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
कैलासस्य कैलास pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
गिरेः गिरि pos=n,g=m,c=6,n=s