Original

ततो ववौ महाराज मारुतो रोमहर्षणः ।राहुरग्रसदादित्यं युगपत्सोममेव च ॥ १५ ॥

Segmented

ततो ववौ महा-राज मारुतो रोम-हर्षणः राहुः अग्रसद् आदित्यम् युगपत् सोमम् एव च

Analysis

Word Lemma Parse
ततो ततस् pos=i
ववौ वा pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मारुतो मारुत pos=n,g=m,c=1,n=s
रोम रोमन् pos=n,comp=y
हर्षणः हर्षण pos=a,g=m,c=1,n=s
राहुः राहु pos=n,g=m,c=1,n=s
अग्रसद् ग्रस् pos=v,p=3,n=s,l=lan
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
युगपत् युगपद् pos=i
सोमम् सोम pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i