Original

ततो हाहाकृतं सर्वं कौन्तेये शरपीडिते ।त्रैलोक्यमभवद्राजन्रविश्चासीद्रजोरुणः ॥ १४ ॥

Segmented

ततो हाहाकृतम् सर्वम् कौन्तेये शर-पीडिते त्रैलोक्यम् अभवद् राजन् रविः च आसीत् रजः-अरुणः

Analysis

Word Lemma Parse
ततो ततस् pos=i
हाहाकृतम् हाहाकृत pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
कौन्तेये कौन्तेय pos=n,g=m,c=7,n=s
शर शर pos=n,comp=y
पीडिते पीडय् pos=va,g=m,c=7,n=s,f=part
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
रविः रवि pos=n,g=m,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
रजः रजस् pos=n,comp=y
अरुणः अरुण pos=a,g=m,c=1,n=s