Original

स शरैः समवच्छन्नो ददृशे पाण्डवर्षभः ।पञ्जरान्तरसंचारी शकुन्त इव भारत ॥ १३ ॥

Segmented

स शरैः समवच्छन्नो ददृशे पाण्डव-ऋषभः पञ्जर-अन्तर-संचारी शकुन्त इव भारत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
समवच्छन्नो समवच्छद् pos=va,g=m,c=1,n=s,f=part
ददृशे दृश् pos=v,p=3,n=s,l=lit
पाण्डव पाण्डव pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
पञ्जर पञ्जर pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
संचारी संचारिन् pos=a,g=m,c=1,n=s
शकुन्त शकुन्त pos=n,g=m,c=1,n=s
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s