Original

ततः पर्जन्यवत्सर्वे शरवृष्टिमवासृजन् ।तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा ॥ १२ ॥

Segmented

ततः पर्जन्य-वत् सर्वे शर-वृष्टिम् अवासृजन् तैः कीर्णः शुशुभे पार्थो रविः मेघ-अन्तरे यथा

Analysis

Word Lemma Parse
ततः ततस् pos=i
पर्जन्य पर्जन्य pos=n,comp=y
वत् वत् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
अवासृजन् अवसृज् pos=v,p=3,n=p,l=lan
तैः तद् pos=n,g=m,c=3,n=p
कीर्णः कृ pos=va,g=m,c=1,n=s,f=part
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
पार्थो पार्थ pos=n,g=m,c=1,n=s
रविः रवि pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
यथा यथा pos=i