Original

ततो रथसहस्रेण हयानामयुतेन च ।कोष्ठकीकृत्य कौन्तेयं संप्रहृष्टमयोधयन् ॥ १० ॥

Segmented

ततो रथ-सहस्रेण हयानाम् अयुतेन च कोष्ठकीकृत्य कौन्तेयम् सम्प्रहृष्टम् अयोधयन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथ रथ pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
हयानाम् हय pos=n,g=m,c=6,n=p
अयुतेन अयुत pos=n,g=n,c=3,n=s
pos=i
कोष्ठकीकृत्य कोष्ठकीकृ pos=vi
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
सम्प्रहृष्टम् सम्प्रहृष् pos=va,g=m,c=2,n=s,f=part
अयोधयन् योधय् pos=v,p=3,n=p,l=lan