Original

वैशंपायन उवाच ।सैन्धवैरभवद्युद्धं ततस्तस्य किरीटिनः ।हतशेषैर्महाराज हतानां च सुतैरपि ॥ १ ॥

Segmented

वैशंपायन उवाच सैन्धवैः अभवद् युद्धम् ततस् तस्य किरीटिनः हत-शेषैः महा-राज हतानाम् च सुतैः अपि

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सैन्धवैः सैन्धव pos=n,g=m,c=3,n=p
अभवद् भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
किरीटिनः किरीटिन् pos=n,g=m,c=6,n=s
हत हन् pos=va,comp=y,f=part
शेषैः शेष pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
हतानाम् हन् pos=va,g=m,c=6,n=p,f=part
pos=i
सुतैः सुत pos=n,g=m,c=3,n=p
अपि अपि pos=i