Original

स नृत्यन्निव नागेन्द्रो वज्रदत्तप्रचोदितः ।आससाद द्रुतं राजन्कौरवाणां महारथम् ॥ ९ ॥

Segmented

स नृत्यन्न् इव नाग-इन्द्रः वज्रदत्त-प्रचोदितः आससाद द्रुतम् राजन् कौरवाणाम् महा-रथम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नृत्यन्न् नृत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
नाग नाग pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
वज्रदत्त वज्रदत्त pos=n,comp=y
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part
आससाद आसद् pos=v,p=3,n=s,l=lit
द्रुतम् द्रुतम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s