Original

स तेन प्रेषितो राज्ञा मेघवन्निनदन्मुहुः ।मुखाडम्बरघोषेण समाद्रवत फल्गुनम् ॥ ८ ॥

Segmented

स तेन प्रेषितो राज्ञा मेघ-वत् निनद् मुहुः मुख-आडम्बर-घोषेण समाद्रवत फल्गुनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
प्रेषितो प्रेषय् pos=va,g=m,c=1,n=s,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
मेघ मेघ pos=n,comp=y
वत् वत् pos=i
निनद् निनद् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
मुख मुख pos=n,comp=y
आडम्बर आडम्बर pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
समाद्रवत समाद्रु pos=v,p=3,n=s,l=lan
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s