Original

त्वया वृद्धो मम पिता भगदत्तः पितुः सखा ।हतो वृद्धोऽपचायित्वाच्छिशुं मामद्य योधय ॥ ४ ॥

Segmented

त्वया वृद्धो मम पिता भगदत्तः पितुः सखा हतो वृद्धो अपचायिन्-त्वात् शिशुम् माम् अद्य योधय

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
वृद्धो वृध् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
अपचायिन् अपचायिन् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
शिशुम् शिशु pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
योधय योधय् pos=v,p=2,n=s,l=lot