Original

एवमुक्तः स राजा तु भगदत्तात्मजस्तदा ।तथेत्येवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः ॥ २६ ॥

Segmented

एवम् उक्तः स राजा तु भगदत्त-आत्मजः तदा तथा इति एव ब्रवीत् वाक्यम् पाण्डवेन अभिनिर्जितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तु तु pos=i
भगदत्त भगदत्त pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
तदा तदा pos=i
तथा तथा pos=i
इति इति pos=i
एव एव pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
अभिनिर्जितः अभिनिर्जि pos=va,g=m,c=1,n=s,f=part