Original

आगच्छेथा महाराज परां चैत्रीमुपस्थिताम् ।तदाश्वमेधो भविता धर्मराजस्य धीमतः ॥ २५ ॥

Segmented

आगच्छेथा महा-राज पराम् चैत्रीम् उपस्थिताम् तदा अश्वमेधः भविता धर्मराजस्य धीमतः

Analysis

Word Lemma Parse
आगच्छेथा आगम् pos=v,p=2,n=s,l=vidhilin
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पराम् पर pos=n,g=f,c=2,n=s
चैत्रीम् चैत्री pos=n,g=f,c=2,n=s
उपस्थिताम् उपस्था pos=va,g=f,c=2,n=s,f=part
तदा तदा pos=i
अश्वमेधः अश्वमेध pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s