Original

वक्तव्याश्चापि राजानः सर्वैः सह सुहृज्जनैः ।युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् ॥ २३ ॥

Segmented

वच् च अपि राजानः सर्वैः सह सुहृद्-जनैः युधिष्ठिरस्य अश्वमेधः भवद्भिः अनुभूयताम्

Analysis

Word Lemma Parse
वच् वच् pos=va,g=m,c=1,n=p,f=krtya
pos=i
अपि अपि pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
सह सह pos=i
सुहृद् सुहृद् pos=n,comp=y
जनैः जन pos=n,g=m,c=3,n=p
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
अश्वमेधः अश्वमेध pos=n,g=m,c=1,n=s
भवद्भिः भवत् pos=a,g=m,c=3,n=p
अनुभूयताम् अनुभू pos=v,p=3,n=s,l=lot