Original

सर्वमेतन्नरव्याघ्र भवत्वेतावता कृतम् ।योधाश्चापि न हन्तव्या धनंजय रणे त्वया ॥ २२ ॥

Segmented

सर्वम् एतत् नर-व्याघ्र भवतु एतावता कृतम् योधाः च अपि न हन्तव्या धनंजय रणे त्वया

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
भवतु भू pos=v,p=3,n=s,l=lot
एतावता एतावत् pos=a,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
योधाः योध pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
pos=i
हन्तव्या हन् pos=va,g=m,c=1,n=p,f=krtya
धनंजय धनंजय pos=n,g=m,c=8,n=s
रणे रण pos=n,g=m,c=7,n=s
त्वया त्वद् pos=n,g=,c=3,n=s