Original

अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः ।राजानस्ते न हन्तव्या धनंजय कथंचन ॥ २१ ॥

Segmented

अब्रवीत् हि महा-तेजाः प्रस्थितम् माम् युधिष्ठिरः राजानः ते न हन्तव्या धनंजय कथंचन

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
हि हि pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
हन्तव्या हन् pos=va,g=m,c=1,n=p,f=krtya
धनंजय धनंजय pos=n,g=m,c=8,n=s
कथंचन कथंचन pos=i