Original

तस्मिन्निपतिते नागे वज्रदत्तस्य पाण्डवः ।तं न भेतव्यमित्याह ततो भूमिगतं नृपम् ॥ २० ॥

Segmented

तस्मिन् निपतिते नागे वज्रदत्तस्य पाण्डवः तम् न भेतव्यम् इति आह ततो भूमि-गतम् नृपम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
नागे नाग pos=n,g=m,c=7,n=s
वज्रदत्तस्य वज्रदत्त pos=n,g=m,c=6,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
भेतव्यम् भी pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
भूमि भूमि pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
नृपम् नृप pos=n,g=m,c=2,n=s