Original

स पतञ्शुशुभे नागो धनंजयशराहतः ।विशन्निव महाशैलो महीं वज्रप्रपीडितः ॥ १९ ॥

Segmented

स पतञ् शुशुभे नागो धनञ्जय-शर-आहतः विशन्न् इव महा-शैलः महीम् वज्र-प्रपीडितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पतञ् पत् pos=va,g=m,c=1,n=s,f=part
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
नागो नाग pos=n,g=m,c=1,n=s
धनञ्जय धनंजय pos=n,comp=y
शर शर pos=n,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
विशन्न् विश् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महा महत् pos=a,comp=y
शैलः शैल pos=n,g=m,c=1,n=s
महीम् मही pos=n,g=f,c=2,n=s
वज्र वज्र pos=n,comp=y
प्रपीडितः प्रपीडय् pos=va,g=m,c=1,n=s,f=part