Original

स तेन वारणो राजन्मर्मण्यभिहतो भृशम् ।पपात सहसा भूमौ वज्ररुग्ण इवाचलः ॥ १८ ॥

Segmented

स तेन वारणो राजन् मर्मणि अभिहतः भृशम् पपात सहसा भूमौ वज्र-रुग्णः इव अचलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
वारणो वारण pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मर्मणि मर्मन् pos=n,g=n,c=7,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
पपात पत् pos=v,p=3,n=s,l=lit
सहसा सहसा pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
वज्र वज्र pos=n,comp=y
रुग्णः रुज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s