Original

ततः पुनरतिक्रुद्धो राजा प्राग्ज्योतिषाधिपः ।प्रेषयामास नागेन्द्रं बलवच्छ्वसनोपमम् ॥ १६ ॥

Segmented

ततः पुनः अति क्रुद्धः राजा प्राग्ज्योतिष-अधिपः प्रेषयामास नाग-इन्द्रम् बलवत्-श्वसन-उपमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुनः पुनर् pos=i
अति अति pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
प्राग्ज्योतिष प्राग्ज्योतिष pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
नाग नाग pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
बलवत् बलवत् pos=a,comp=y
श्वसन श्वसन pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s