Original

अर्जुनस्तु महाराज शरैः शरविघातिभिः ।वारयामास तानस्तांस्तदद्भुतमिवाभवत् ॥ १५ ॥

Segmented

अर्जुनः तु महा-राज शरैः शर-विघातिन् वारयामास तान् अस्तान् तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शरैः शर pos=n,g=m,c=3,n=p
शर शर pos=n,comp=y
विघातिन् विघातिन् pos=a,g=m,c=3,n=p
वारयामास वारय् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
अस्तान् अस् pos=va,g=m,c=2,n=p,f=part
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan