Original

निवारितं गजं दृष्ट्वा भगदत्तात्मजो नृपः ।उत्ससर्ज शितान्बाणानर्जुने क्रोधमूर्छितः ॥ १४ ॥

Segmented

निवारितम् गजम् दृष्ट्वा भगदत्त-आत्मजः नृपः उत्ससर्ज शितान् बाणान् अर्जुने क्रोध-मूर्छितः

Analysis

Word Lemma Parse
निवारितम् निवारय् pos=va,g=m,c=2,n=s,f=part
गजम् गज pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
भगदत्त भगदत्त pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
शितान् शा pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
अर्जुने अर्जुन pos=n,g=m,c=7,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part