Original

ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः ।निवारयामास तदा वेलेव मकरालयम् ॥ १२ ॥

Segmented

ततस् तम् वारणम् क्रुद्धः शर-जालेन पाण्डवः निवारयामास तदा वेला इव मकर-आलयम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
वारणम् वारण pos=n,g=m,c=2,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
निवारयामास निवारय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
वेला वेला pos=n,g=f,c=1,n=s
इव इव pos=i
मकर मकर pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s