Original

चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः ।कार्यविघ्नमनुस्मृत्य पूर्ववैरं च भारत ॥ ११ ॥

Segmented

चुक्रोध बलवत् च अपि पाण्डवः तस्य भूपतेः कार्य-विघ्नम् अनुस्मृत्य पूर्व-वैरम् च भारत

Analysis

Word Lemma Parse
चुक्रोध क्रुध् pos=v,p=3,n=s,l=lit
बलवत् बलवत् pos=a,g=n,c=2,n=s
pos=i
अपि अपि pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भूपतेः भूपति pos=n,g=m,c=6,n=s
कार्य कार्य pos=n,comp=y
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
अनुस्मृत्य अनुस्मृ pos=vi
पूर्व पूर्व pos=n,comp=y
वैरम् वैर pos=n,g=n,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s