Original

वैशंपायन उवाच ।एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ ।अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् त्रि-रात्रम् अभवत् तद् युद्धम् भरत-ऋषभ अर्जुनस्य नरेन्द्रेण वृत्रेण इव शतक्रतोः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
त्रि त्रि pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
नरेन्द्रेण नरेन्द्र pos=n,g=m,c=3,n=s
वृत्रेण वृत्र pos=n,g=m,c=3,n=s
इव इव pos=i
शतक्रतोः शतक्रतु pos=n,g=m,c=6,n=s