Original

विक्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान् ।तमश्वं पृथिवीपाल मुदा युक्तः ससार ह ॥ ८ ॥

Segmented

विक्षिपन् गाण्डिवम् राजन् बद्ध-गोधा-अङ्गुलित्रवत् तम् अश्वम् पृथिवीपाल मुदा युक्तः ससार ह

Analysis

Word Lemma Parse
विक्षिपन् विक्षिप् pos=va,g=m,c=1,n=s,f=part
गाण्डिवम् गाण्डिव pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
गोधा गोधा pos=n,comp=y
अङ्गुलित्रवत् अङ्गुलित्रवत् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अश्वम् अश्व pos=n,g=m,c=2,n=s
पृथिवीपाल पृथिवीपाल pos=n,g=m,c=8,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
ससार सृ pos=v,p=3,n=s,l=lit
pos=i