Original

श्वेताश्वः कृष्णसारं तं ससाराश्वं धनंजयः ।विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ॥ ७ ॥

Segmented

श्वेताश्वः कृष्ण-सारम् तम् ससार अश्वम् धनंजयः विधिवत् पृथिवीपाल धर्मराजस्य शासनात्

Analysis

Word Lemma Parse
श्वेताश्वः श्वेताश्व pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=a,comp=y
सारम् सार pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
ससार सृ pos=v,p=3,n=s,l=lit
अश्वम् अश्व pos=n,g=m,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
विधिवत् विधिवत् pos=i
पृथिवीपाल पृथिवीपाल pos=n,g=m,c=8,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s