Original

कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः ।विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे ॥ ५ ॥

Segmented

कृष्णाजिनी दण्ड-पाणिः क्षौम-वासाः स धर्मजः विबभौ द्युतिमान् भूयः प्रजापतिः इव अध्वरे

Analysis

Word Lemma Parse
कृष्णाजिनी कृष्णाजिनिन् pos=a,g=m,c=1,n=s
दण्ड दण्ड pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
क्षौम क्षौम pos=n,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्मजः धर्मज pos=n,g=m,c=1,n=s
विबभौ विभा pos=v,p=3,n=s,l=lit
द्युतिमान् द्युतिमत् pos=a,g=m,c=1,n=s
भूयः भूयस् pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
इव इव pos=i
अध्वरे अध्वर pos=n,g=m,c=7,n=s