Original

स राजा धर्मजो राजन्दीक्षितो विबभौ तदा ।हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः ॥ ४ ॥

Segmented

स राजा धर्मजो राजन् दीक्षितो विबभौ तदा हेम-माली रुक्म-कण्ठः प्रदीप्त इव पावकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धर्मजो धर्मज pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दीक्षितो दीक्षय् pos=va,g=m,c=1,n=s,f=part
विबभौ विभा pos=v,p=3,n=s,l=lit
तदा तदा pos=i
हेम हेमन् pos=n,comp=y
माली मालिन् pos=a,g=m,c=1,n=s
रुक्म रुक्म pos=n,comp=y
कण्ठः कण्ठ pos=n,g=m,c=1,n=s
प्रदीप्त प्रदीप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s