Original

हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना ।उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा ॥ ३ ॥

Segmented

हयः च हयमेध-अर्थम् स्वयम् स ब्रह्म-वादिना उत्सृष्टः शास्त्र-विधिना व्यासेन अमित-तेजसा

Analysis

Word Lemma Parse
हयः हय pos=n,g=m,c=1,n=s
pos=i
हयमेध हयमेध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
तद् pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिना वादिन् pos=a,g=m,c=3,n=s
उत्सृष्टः उत्सृज् pos=va,g=m,c=1,n=s,f=part
शास्त्र शास्त्र pos=n,comp=y
विधिना विधि pos=n,g=m,c=3,n=s
व्यासेन व्यास pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s