Original

यानि तूभयतो राजन्प्रतप्तानि महान्ति च ।तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ ॥ २७ ॥

Segmented

यानि तु उभयतस् राजन् प्रतप्तानि महान्ति च तानि युद्धानि वक्ष्यामि कौन्तेयस्य ते अनघ

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=1,n=p
तु तु pos=i
उभयतस् उभयतस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्रतप्तानि प्रतप् pos=va,g=n,c=1,n=p,f=part
महान्ति महत् pos=a,g=n,c=1,n=p
pos=i
तानि तद् pos=n,g=n,c=2,n=p
युद्धानि युद्ध pos=n,g=n,c=2,n=p
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
कौन्तेयस्य कौन्तेय pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s