Original

आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः ।समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः ॥ २५ ॥

Segmented

आर्याः च पृथिवीपालाः प्रहृः-नर-वाहनाः समीयुः पाण्डु-पुत्रेण बहवो युद्ध-दुर्मदाः

Analysis

Word Lemma Parse
आर्याः आर्य pos=a,g=m,c=1,n=p
pos=i
पृथिवीपालाः पृथिवीपाल pos=n,g=m,c=1,n=p
प्रहृः प्रहृष् pos=va,comp=y,f=part
नर नर pos=n,comp=y
वाहनाः वाहन pos=n,g=m,c=1,n=p
समीयुः समि pos=v,p=3,n=p,l=lit
पाण्डु पाण्डु pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
बहवो बहु pos=a,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p