Original

किराता विकृता राजन्बहवोऽसिधनुर्धराः ।म्लेच्छाश्चान्ये बहुविधाः पूर्वं विनिकृता रणे ॥ २४ ॥

Segmented

किराता विकृता राजन् बहवो असि-धनुः-धराः म्लेच्छाः च अन्ये बहुविधाः पूर्वम् विनिकृता रणे

Analysis

Word Lemma Parse
किराता किरात pos=n,g=m,c=1,n=p
विकृता विकृ pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
बहवो बहु pos=a,g=m,c=1,n=p
असि असि pos=n,comp=y
धनुः धनुस् pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
म्लेच्छाः म्लेच्छ pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
बहुविधाः बहुविध pos=a,g=m,c=1,n=p
पूर्वम् पूर्वम् pos=i
विनिकृता विनिकृ pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s