Original

तत्र संकलना नास्ति राज्ञामयुतशस्तदा ।येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः ॥ २३ ॥

Segmented

तत्र संकलना न अस्ति राज्ञाम् अयुतशस् तदा ये ऽयुध्यन्त महा-राज क्षत्रिया हत-बान्धवाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
संकलना संकलन pos=n,g=f,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
अयुतशस् अयुतशस् pos=i
तदा तदा pos=i
ये यद् pos=n,g=m,c=1,n=p
ऽयुध्यन्त युध् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
बान्धवाः बान्धव pos=n,g=m,c=1,n=p