Original

तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह ।तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च ॥ २० ॥

Segmented

तत्र युद्धानि वृत्तानि यानि आसन् पाण्डवस्य ह तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च

Analysis

Word Lemma Parse
तत्र तत्र pos=i
युद्धानि युद्ध pos=n,g=n,c=1,n=p
वृत्तानि वृत् pos=va,g=n,c=1,n=p,f=part
यानि यद् pos=n,g=n,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
pos=i
तानि तद् pos=n,g=n,c=2,n=p
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
वीर वीर pos=n,g=m,c=8,n=s
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
महान्ति महत् pos=a,g=n,c=2,n=p
pos=i