Original

पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा ।चचार स महाराज यथादेशं स सत्तम ॥ १९ ॥

Segmented

पाण्डवैः पृथिवीम् अश्वो निर्जिताम् अस्त्र-तेजसा चचार स महा-राज यथादेशम् स सत्तम

Analysis

Word Lemma Parse
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अश्वो अश्व pos=n,g=m,c=1,n=s
निर्जिताम् निर्जि pos=va,g=f,c=2,n=s,f=part
अस्त्र अस्त्र pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
चचार चर् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यथादेशम् यथादेशम् pos=i
तद् pos=n,g=m,c=1,n=s
सत्तम सत्तम pos=a,g=m,c=8,n=s