Original

ब्राह्मणाश्च महीपाल बहवो वेदपारगाः ।अनुजग्मुर्महात्मानं क्षत्रियाश्च विशोऽपि च ॥ १८ ॥

Segmented

ब्राह्मणाः च महीपाल बहवो वेद-पारगाः अनुजग्मुः महात्मानम् क्षत्रियाः च विशो ऽपि च

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
महीपाल महीपाल pos=n,g=m,c=8,n=s
बहवो बहु pos=a,g=m,c=1,n=p
वेद वेद pos=n,comp=y
पारगाः पारग pos=a,g=m,c=1,n=p
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
pos=i
विशो विश् pos=n,g=f,c=1,n=p
ऽपि अपि pos=i
pos=i