Original

याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि ।प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः ॥ १७ ॥

Segmented

याज्ञवल्क्यस्य शिष्यः च कुशलो यज्ञ-कर्मणि प्रायात् पार्थेन सहितः शान्ति-अर्थम् वेद-पारगः

Analysis

Word Lemma Parse
याज्ञवल्क्यस्य याज्ञवल्क्य pos=n,g=m,c=6,n=s
शिष्यः शिष्य pos=n,g=m,c=1,n=s
pos=i
कुशलो कुशल pos=a,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
पार्थेन पार्थ pos=n,g=m,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
शान्ति शान्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वेद वेद pos=n,comp=y
पारगः पारग pos=a,g=m,c=1,n=s