Original

एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः ।स्वस्ति गच्छत्वरिष्टं वै पन्थानमकुतोभयम् ।निवृत्तमेनं द्रक्ष्यामः पुनरेवं च तेऽब्रुवन् ॥ १५ ॥

Segmented

एतत् हि भीम-निर्ह्रादम् विश्रुतम् गाण्डिवम् धनुः स्वस्ति गच्छतु अरिष्टम् वै पन्थानम् अकुतोभयम् निवृत्तम् एनम् द्रक्ष्यामः पुनः एवम् च ते ऽब्रुवन्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
भीम भीम pos=a,comp=y
निर्ह्रादम् निर्ह्राद pos=n,g=n,c=1,n=s
विश्रुतम् विश्रु pos=va,g=n,c=1,n=s,f=part
गाण्डिवम् गाण्डिव pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
गच्छतु गम् pos=v,p=3,n=s,l=lot
अरिष्टम् अरिष्ट pos=a,g=m,c=2,n=s
वै वै pos=i
पन्थानम् पथिन् pos=n,g=,c=2,n=s
अकुतोभयम् अकुतोभय pos=a,g=m,c=2,n=s
निवृत्तम् निवृत् pos=va,g=m,c=2,n=s,f=part
एनम् एनद् pos=n,g=m,c=2,n=s
द्रक्ष्यामः दृश् pos=v,p=1,n=p,l=lrt
पुनः पुनर् pos=i
एवम् एवम् pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽब्रुवन् ब्रू pos=v,p=3,n=p,l=lan