Original

अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन् ।नैनं पश्याम संमर्दे धनुरेतत्प्रदृश्यते ॥ १४ ॥

Segmented

अथ अपरे मनुष्य-इन्द्र पुरुषा वाक्यम् अब्रुवन् न एनम् पश्याम संमर्दे धनुः एतत् प्रदृश्यते

Analysis

Word Lemma Parse
अथ अथ pos=i
अपरे अपर pos=n,g=m,c=1,n=p
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पुरुषा पुरुष pos=n,g=m,c=1,n=p
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पश्याम पश् pos=v,p=1,n=p,l=lot
संमर्दे सम्मर्द pos=n,g=m,c=7,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
प्रदृश्यते प्रदृश् pos=v,p=3,n=s,l=lat