Original

ततः शब्दो महाराज दशाशाः प्रतिपूरयन् ।बभूव प्रेक्षतां नॄणां कुन्तीपुत्रं धनंजयम् ॥ ११ ॥

Segmented

ततः शब्दो महा-राज दश आशाः प्रतिपूरयन् बभूव प्रेक्षताम् नॄणाम् कुन्ती-पुत्रम् धनंजयम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दश दशन् pos=n,g=f,c=2,n=p
आशाः आशा pos=n,g=f,c=2,n=p
प्रतिपूरयन् प्रतिपूरय् pos=va,g=m,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
प्रेक्षताम् प्रेक्ष् pos=va,g=m,c=6,n=p,f=part
नॄणाम् नृ pos=n,g=,c=6,n=p
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s