Original

तेषामन्योन्यसंमर्दादूष्मेव समजायत ।दिदृक्षूणां हयं तं च तं चैव हयसारिणम् ॥ १० ॥

Segmented

तेषाम् अन्योन्य-सम्मर्दात् ऊष्मा इव समजायत दिदृक्षूणाम् हयम् तम् च तम् च एव हय-सारिनम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अन्योन्य अन्योन्य pos=n,comp=y
सम्मर्दात् सम्मर्द pos=n,g=m,c=5,n=s
ऊष्मा ऊष्मन् pos=n,g=m,c=1,n=s
इव इव pos=i
समजायत संजन् pos=v,p=3,n=s,l=lan
दिदृक्षूणाम् दिदृक्षु pos=a,g=m,c=6,n=p
हयम् हय pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
हय हय pos=n,comp=y
सारिनम् सारिन् pos=a,g=m,c=2,n=s