Original

वैशंपायन उवाच ।दीक्षाकाले तु संप्राप्ते ततस्ते सुमहर्त्विजः ।विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम् ॥ १ ॥

Segmented

वैशंपायन उवाच दीक्षा-काले तु सम्प्राप्ते ततस् ते सु महा-ऋत्विजः विधिवद् दीक्षयामासुः अश्वमेधाय पार्थिवम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दीक्षा दीक्षा pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
सु सु pos=i
महा महत् pos=a,comp=y
ऋत्विजः ऋत्विज् pos=n,g=m,c=1,n=p
विधिवद् विधिवत् pos=i
दीक्षयामासुः दीक्षय् pos=v,p=3,n=p,l=lit
अश्वमेधाय अश्वमेध pos=n,g=m,c=4,n=s
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s