Original

ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम् ।यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे ॥ ९ ॥

Segmented

ततो अब्रवीत् महा-तेजाः व्यासो धर्मात्मजम् नृपम् यथाकालम् यथायोगम् सज्जाः स्म तव दीक्षणे

Analysis

Word Lemma Parse
ततो ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
व्यासो व्यास pos=n,g=m,c=1,n=s
धर्मात्मजम् धर्मात्मज pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
यथाकालम् यथाकालम् pos=i
यथायोगम् यथायोगम् pos=i
सज्जाः सज्ज pos=a,g=m,c=1,n=p
स्म स्म pos=i
तव त्वद् pos=n,g=,c=6,n=s
दीक्षणे दीक्षण pos=n,g=n,c=7,n=s