Original

वैशंपायन उवाच ।इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः ।चकार सर्वं राजेन्द्र यथोक्तं ब्रह्मवादिना ।संभाराश्चैव राजेन्द्र सर्वे संकल्पिताभवन् ॥ ७ ॥

Segmented

वैशंपायन उवाच इति उक्तवान् स तथा इति उक्त्वा पाण्डवः पृथिवीपतिः चकार सर्वम् राज-इन्द्र यथोक्तम् ब्रह्म-वादिना संभाराः च एव राज-इन्द्र सर्वे संकल्पिताः अभवन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
पाण्डवः पाण्डु pos=n,g=m,c=1,n=p
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
सर्वम् सर्व pos=n,g=n,c=2,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यथोक्तम् यथोक्तम् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिना वादिन् pos=a,g=m,c=3,n=s
संभाराः सम्भार pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
संकल्पिताः संकल्पय् pos=va,g=m,c=1,n=p,f=part
अभवन् भू pos=v,p=3,n=p,l=lan