Original

अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः ।मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये ॥ ५ ॥

Segmented

अश्व-विद्या-विदः च एव सूता विप्राः च तद्-विदः मेध्यम् अश्वम् परीक्षन्ताम् तव यज्ञ-अर्थ-सिद्धये

Analysis

Word Lemma Parse
अश्व अश्व pos=n,comp=y
विद्या विद्या pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
सूता सूत pos=n,g=m,c=1,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p
pos=i
तद् तद् pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
मेध्यम् मेध्य pos=a,g=m,c=2,n=s
अश्वम् अश्व pos=n,g=m,c=2,n=s
परीक्षन्ताम् परीक्ष् pos=v,p=3,n=p,l=lot
तव त्वद् pos=n,g=,c=6,n=s
यज्ञ यज्ञ pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s