Original

चैत्र्यां हि पौर्णमास्यां च तव दीक्षा भविष्यति ।संभाराः संभ्रियन्तां ते यज्ञार्थं पुरुषर्षभ ॥ ४ ॥

Segmented

चैत्र्याम् हि पौर्णमास्याम् च तव दीक्षा भविष्यति संभाराः संभ्रियन्ताम् ते यज्ञ-अर्थम् पुरुष-ऋषभ

Analysis

Word Lemma Parse
चैत्र्याम् चैत्री pos=n,g=f,c=7,n=s
हि हि pos=i
पौर्णमास्याम् पौर्णमासी pos=n,g=f,c=7,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
दीक्षा दीक्षा pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
संभाराः सम्भार pos=n,g=m,c=1,n=p
संभ्रियन्ताम् सम्भृ pos=v,p=3,n=p,l=lot
ते त्वद् pos=n,g=,c=6,n=s
यज्ञ यज्ञ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s