Original

एवमुक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम् ।भीमं च नकुलं चैव पुरगुप्तौ समादधत् ॥ २५ ॥

Segmented

एवम् उक्त्वा स धर्म-आत्मा भ्रातरम् सव्यसाचिनम् भीमम् च नकुलम् च एव पुर-गुप्तौ समादधत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
pos=i
नकुलम् नकुल pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
पुर पुर pos=n,comp=y
गुप्तौ गुप्ति pos=n,g=f,c=7,n=s
समादधत् समाधा pos=v,p=3,n=s,l=lan