Original

ये चापि त्वां महाबाहो प्रत्युदीयुर्नराधिपाः ।तैर्विग्रहो यथा न स्यात्तथा कार्यं त्वयानघ ॥ २३ ॥

Segmented

ये च अपि त्वाम् महा-बाहो प्रत्युदीयुः नराधिपाः तैः विग्रहो यथा न स्यात् तथा कार्यम् त्वया अनघ

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
प्रत्युदीयुः प्रत्युदि pos=v,p=3,n=p,l=lit
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
विग्रहो विग्रह pos=n,g=m,c=1,n=s
यथा यथा pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s